| Singular | Dual | Plural |
Nominative |
चिररात्रेप्सिता
cirarātrepsitā
|
चिररात्रेप्सिते
cirarātrepsite
|
चिररात्रेप्सिताः
cirarātrepsitāḥ
|
Vocative |
चिररात्रेप्सिते
cirarātrepsite
|
चिररात्रेप्सिते
cirarātrepsite
|
चिररात्रेप्सिताः
cirarātrepsitāḥ
|
Accusative |
चिररात्रेप्सिताम्
cirarātrepsitām
|
चिररात्रेप्सिते
cirarātrepsite
|
चिररात्रेप्सिताः
cirarātrepsitāḥ
|
Instrumental |
चिररात्रेप्सितया
cirarātrepsitayā
|
चिररात्रेप्सिताभ्याम्
cirarātrepsitābhyām
|
चिररात्रेप्सिताभिः
cirarātrepsitābhiḥ
|
Dative |
चिररात्रेप्सितायै
cirarātrepsitāyai
|
चिररात्रेप्सिताभ्याम्
cirarātrepsitābhyām
|
चिररात्रेप्सिताभ्यः
cirarātrepsitābhyaḥ
|
Ablative |
चिररात्रेप्सितायाः
cirarātrepsitāyāḥ
|
चिररात्रेप्सिताभ्याम्
cirarātrepsitābhyām
|
चिररात्रेप्सिताभ्यः
cirarātrepsitābhyaḥ
|
Genitive |
चिररात्रेप्सितायाः
cirarātrepsitāyāḥ
|
चिररात्रेप्सितयोः
cirarātrepsitayoḥ
|
चिररात्रेप्सितानाम्
cirarātrepsitānām
|
Locative |
चिररात्रेप्सितायाम्
cirarātrepsitāyām
|
चिररात्रेप्सितयोः
cirarātrepsitayoḥ
|
चिररात्रेप्सितासु
cirarātrepsitāsu
|