Sanskrit tools

Sanskrit declension


Declension of चिररात्रेप्सिता cirarātrepsitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिररात्रेप्सिता cirarātrepsitā
चिररात्रेप्सिते cirarātrepsite
चिररात्रेप्सिताः cirarātrepsitāḥ
Vocative चिररात्रेप्सिते cirarātrepsite
चिररात्रेप्सिते cirarātrepsite
चिररात्रेप्सिताः cirarātrepsitāḥ
Accusative चिररात्रेप्सिताम् cirarātrepsitām
चिररात्रेप्सिते cirarātrepsite
चिररात्रेप्सिताः cirarātrepsitāḥ
Instrumental चिररात्रेप्सितया cirarātrepsitayā
चिररात्रेप्सिताभ्याम् cirarātrepsitābhyām
चिररात्रेप्सिताभिः cirarātrepsitābhiḥ
Dative चिररात्रेप्सितायै cirarātrepsitāyai
चिररात्रेप्सिताभ्याम् cirarātrepsitābhyām
चिररात्रेप्सिताभ्यः cirarātrepsitābhyaḥ
Ablative चिररात्रेप्सितायाः cirarātrepsitāyāḥ
चिररात्रेप्सिताभ्याम् cirarātrepsitābhyām
चिररात्रेप्सिताभ्यः cirarātrepsitābhyaḥ
Genitive चिररात्रेप्सितायाः cirarātrepsitāyāḥ
चिररात्रेप्सितयोः cirarātrepsitayoḥ
चिररात्रेप्सितानाम् cirarātrepsitānām
Locative चिररात्रेप्सितायाम् cirarātrepsitāyām
चिररात्रेप्सितयोः cirarātrepsitayoḥ
चिररात्रेप्सितासु cirarātrepsitāsu