| Singular | Dual | Plural |
| Nominativo |
चिररात्रेप्सिता
cirarātrepsitā
|
चिररात्रेप्सिते
cirarātrepsite
|
चिररात्रेप्सिताः
cirarātrepsitāḥ
|
| Vocativo |
चिररात्रेप्सिते
cirarātrepsite
|
चिररात्रेप्सिते
cirarātrepsite
|
चिररात्रेप्सिताः
cirarātrepsitāḥ
|
| Acusativo |
चिररात्रेप्सिताम्
cirarātrepsitām
|
चिररात्रेप्सिते
cirarātrepsite
|
चिररात्रेप्सिताः
cirarātrepsitāḥ
|
| Instrumental |
चिररात्रेप्सितया
cirarātrepsitayā
|
चिररात्रेप्सिताभ्याम्
cirarātrepsitābhyām
|
चिररात्रेप्सिताभिः
cirarātrepsitābhiḥ
|
| Dativo |
चिररात्रेप्सितायै
cirarātrepsitāyai
|
चिररात्रेप्सिताभ्याम्
cirarātrepsitābhyām
|
चिररात्रेप्सिताभ्यः
cirarātrepsitābhyaḥ
|
| Ablativo |
चिररात्रेप्सितायाः
cirarātrepsitāyāḥ
|
चिररात्रेप्सिताभ्याम्
cirarātrepsitābhyām
|
चिररात्रेप्सिताभ्यः
cirarātrepsitābhyaḥ
|
| Genitivo |
चिररात्रेप्सितायाः
cirarātrepsitāyāḥ
|
चिररात्रेप्सितयोः
cirarātrepsitayoḥ
|
चिररात्रेप्सितानाम्
cirarātrepsitānām
|
| Locativo |
चिररात्रेप्सितायाम्
cirarātrepsitāyām
|
चिररात्रेप्सितयोः
cirarātrepsitayoḥ
|
चिररात्रेप्सितासु
cirarātrepsitāsu
|