Sanskrit tools

Sanskrit declension


Declension of चिररात्रोषिता cirarātroṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिररात्रोषिता cirarātroṣitā
चिररात्रोषिते cirarātroṣite
चिररात्रोषिताः cirarātroṣitāḥ
Vocative चिररात्रोषिते cirarātroṣite
चिररात्रोषिते cirarātroṣite
चिररात्रोषिताः cirarātroṣitāḥ
Accusative चिररात्रोषिताम् cirarātroṣitām
चिररात्रोषिते cirarātroṣite
चिररात्रोषिताः cirarātroṣitāḥ
Instrumental चिररात्रोषितया cirarātroṣitayā
चिररात्रोषिताभ्याम् cirarātroṣitābhyām
चिररात्रोषिताभिः cirarātroṣitābhiḥ
Dative चिररात्रोषितायै cirarātroṣitāyai
चिररात्रोषिताभ्याम् cirarātroṣitābhyām
चिररात्रोषिताभ्यः cirarātroṣitābhyaḥ
Ablative चिररात्रोषितायाः cirarātroṣitāyāḥ
चिररात्रोषिताभ्याम् cirarātroṣitābhyām
चिररात्रोषिताभ्यः cirarātroṣitābhyaḥ
Genitive चिररात्रोषितायाः cirarātroṣitāyāḥ
चिररात्रोषितयोः cirarātroṣitayoḥ
चिररात्रोषितानाम् cirarātroṣitānām
Locative चिररात्रोषितायाम् cirarātroṣitāyām
चिररात्रोषितयोः cirarātroṣitayoḥ
चिररात्रोषितासु cirarātroṣitāsu