| Singular | Dual | Plural |
Nominativo |
चिररात्रोषिता
cirarātroṣitā
|
चिररात्रोषिते
cirarātroṣite
|
चिररात्रोषिताः
cirarātroṣitāḥ
|
Vocativo |
चिररात्रोषिते
cirarātroṣite
|
चिररात्रोषिते
cirarātroṣite
|
चिररात्रोषिताः
cirarātroṣitāḥ
|
Acusativo |
चिररात्रोषिताम्
cirarātroṣitām
|
चिररात्रोषिते
cirarātroṣite
|
चिररात्रोषिताः
cirarātroṣitāḥ
|
Instrumental |
चिररात्रोषितया
cirarātroṣitayā
|
चिररात्रोषिताभ्याम्
cirarātroṣitābhyām
|
चिररात्रोषिताभिः
cirarātroṣitābhiḥ
|
Dativo |
चिररात्रोषितायै
cirarātroṣitāyai
|
चिररात्रोषिताभ्याम्
cirarātroṣitābhyām
|
चिररात्रोषिताभ्यः
cirarātroṣitābhyaḥ
|
Ablativo |
चिररात्रोषितायाः
cirarātroṣitāyāḥ
|
चिररात्रोषिताभ्याम्
cirarātroṣitābhyām
|
चिररात्रोषिताभ्यः
cirarātroṣitābhyaḥ
|
Genitivo |
चिररात्रोषितायाः
cirarātroṣitāyāḥ
|
चिररात्रोषितयोः
cirarātroṣitayoḥ
|
चिररात्रोषितानाम्
cirarātroṣitānām
|
Locativo |
चिररात्रोषितायाम्
cirarātroṣitāyām
|
चिररात्रोषितयोः
cirarātroṣitayoḥ
|
चिररात्रोषितासु
cirarātroṣitāsu
|