Sanskrit tools

Sanskrit declension


Declension of चिरलब्धा ciralabdhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिरलब्धा ciralabdhā
चिरलब्धे ciralabdhe
चिरलब्धाः ciralabdhāḥ
Vocative चिरलब्धे ciralabdhe
चिरलब्धे ciralabdhe
चिरलब्धाः ciralabdhāḥ
Accusative चिरलब्धाम् ciralabdhām
चिरलब्धे ciralabdhe
चिरलब्धाः ciralabdhāḥ
Instrumental चिरलब्धया ciralabdhayā
चिरलब्धाभ्याम् ciralabdhābhyām
चिरलब्धाभिः ciralabdhābhiḥ
Dative चिरलब्धायै ciralabdhāyai
चिरलब्धाभ्याम् ciralabdhābhyām
चिरलब्धाभ्यः ciralabdhābhyaḥ
Ablative चिरलब्धायाः ciralabdhāyāḥ
चिरलब्धाभ्याम् ciralabdhābhyām
चिरलब्धाभ्यः ciralabdhābhyaḥ
Genitive चिरलब्धायाः ciralabdhāyāḥ
चिरलब्धयोः ciralabdhayoḥ
चिरलब्धानाम् ciralabdhānām
Locative चिरलब्धायाम् ciralabdhāyām
चिरलब्धयोः ciralabdhayoḥ
चिरलब्धासु ciralabdhāsu