| Singular | Dual | Plural |
| Nominativo |
चिरलब्धा
ciralabdhā
|
चिरलब्धे
ciralabdhe
|
चिरलब्धाः
ciralabdhāḥ
|
| Vocativo |
चिरलब्धे
ciralabdhe
|
चिरलब्धे
ciralabdhe
|
चिरलब्धाः
ciralabdhāḥ
|
| Acusativo |
चिरलब्धाम्
ciralabdhām
|
चिरलब्धे
ciralabdhe
|
चिरलब्धाः
ciralabdhāḥ
|
| Instrumental |
चिरलब्धया
ciralabdhayā
|
चिरलब्धाभ्याम्
ciralabdhābhyām
|
चिरलब्धाभिः
ciralabdhābhiḥ
|
| Dativo |
चिरलब्धायै
ciralabdhāyai
|
चिरलब्धाभ्याम्
ciralabdhābhyām
|
चिरलब्धाभ्यः
ciralabdhābhyaḥ
|
| Ablativo |
चिरलब्धायाः
ciralabdhāyāḥ
|
चिरलब्धाभ्याम्
ciralabdhābhyām
|
चिरलब्धाभ्यः
ciralabdhābhyaḥ
|
| Genitivo |
चिरलब्धायाः
ciralabdhāyāḥ
|
चिरलब्धयोः
ciralabdhayoḥ
|
चिरलब्धानाम्
ciralabdhānām
|
| Locativo |
चिरलब्धायाम्
ciralabdhāyām
|
चिरलब्धयोः
ciralabdhayoḥ
|
चिरलब्धासु
ciralabdhāsu
|