| Singular | Dual | Plural | |
| Nominative |
चिरात्
cirāt |
चिरादौ
cirādau |
चिरादः
cirādaḥ |
| Vocative |
चिरात्
cirāt |
चिरादौ
cirādau |
चिरादः
cirādaḥ |
| Accusative |
चिरादम्
cirādam |
चिरादौ
cirādau |
चिरादः
cirādaḥ |
| Instrumental |
चिरादा
cirādā |
चिराद्भ्याम्
cirādbhyām |
चिराद्भिः
cirādbhiḥ |
| Dative |
चिरादे
cirāde |
चिराद्भ्याम्
cirādbhyām |
चिराद्भ्यः
cirādbhyaḥ |
| Ablative |
चिरादः
cirādaḥ |
चिराद्भ्याम्
cirādbhyām |
चिराद्भ्यः
cirādbhyaḥ |
| Genitive |
चिरादः
cirādaḥ |
चिरादोः
cirādoḥ |
चिरादाम्
cirādām |
| Locative |
चिरादि
cirādi |
चिरादोः
cirādoḥ |
चिरात्सु
cirātsu |