| Singular | Dual | Plural | |
| Nominativo |
चिरात्
cirāt |
चिरादौ
cirādau |
चिरादः
cirādaḥ |
| Vocativo |
चिरात्
cirāt |
चिरादौ
cirādau |
चिरादः
cirādaḥ |
| Acusativo |
चिरादम्
cirādam |
चिरादौ
cirādau |
चिरादः
cirādaḥ |
| Instrumental |
चिरादा
cirādā |
चिराद्भ्याम्
cirādbhyām |
चिराद्भिः
cirādbhiḥ |
| Dativo |
चिरादे
cirāde |
चिराद्भ्याम्
cirādbhyām |
चिराद्भ्यः
cirādbhyaḥ |
| Ablativo |
चिरादः
cirādaḥ |
चिराद्भ्याम्
cirādbhyām |
चिराद्भ्यः
cirādbhyaḥ |
| Genitivo |
चिरादः
cirādaḥ |
चिरादोः
cirādoḥ |
चिरादाम्
cirādām |
| Locativo |
चिरादि
cirādi |
चिरादोः
cirādoḥ |
चिरात्सु
cirātsu |