| Singular | Dual | Plural |
| Nominative |
चीनपिष्टमया
cīnapiṣṭamayā
|
चीनपिष्टमये
cīnapiṣṭamaye
|
चीनपिष्टमयाः
cīnapiṣṭamayāḥ
|
| Vocative |
चीनपिष्टमये
cīnapiṣṭamaye
|
चीनपिष्टमये
cīnapiṣṭamaye
|
चीनपिष्टमयाः
cīnapiṣṭamayāḥ
|
| Accusative |
चीनपिष्टमयाम्
cīnapiṣṭamayām
|
चीनपिष्टमये
cīnapiṣṭamaye
|
चीनपिष्टमयाः
cīnapiṣṭamayāḥ
|
| Instrumental |
चीनपिष्टमयया
cīnapiṣṭamayayā
|
चीनपिष्टमयाभ्याम्
cīnapiṣṭamayābhyām
|
चीनपिष्टमयाभिः
cīnapiṣṭamayābhiḥ
|
| Dative |
चीनपिष्टमयायै
cīnapiṣṭamayāyai
|
चीनपिष्टमयाभ्याम्
cīnapiṣṭamayābhyām
|
चीनपिष्टमयाभ्यः
cīnapiṣṭamayābhyaḥ
|
| Ablative |
चीनपिष्टमयायाः
cīnapiṣṭamayāyāḥ
|
चीनपिष्टमयाभ्याम्
cīnapiṣṭamayābhyām
|
चीनपिष्टमयाभ्यः
cīnapiṣṭamayābhyaḥ
|
| Genitive |
चीनपिष्टमयायाः
cīnapiṣṭamayāyāḥ
|
चीनपिष्टमययोः
cīnapiṣṭamayayoḥ
|
चीनपिष्टमयानाम्
cīnapiṣṭamayānām
|
| Locative |
चीनपिष्टमयायाम्
cīnapiṣṭamayāyām
|
चीनपिष्टमययोः
cīnapiṣṭamayayoḥ
|
चीनपिष्टमयासु
cīnapiṣṭamayāsu
|