| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
चीनपिष्टमया
cīnapiṣṭamayā
|
चीनपिष्टमये
cīnapiṣṭamaye
|
चीनपिष्टमयाः
cīnapiṣṭamayāḥ
|
| Megszólító eset |
चीनपिष्टमये
cīnapiṣṭamaye
|
चीनपिष्टमये
cīnapiṣṭamaye
|
चीनपिष्टमयाः
cīnapiṣṭamayāḥ
|
| Tárgyeset |
चीनपिष्टमयाम्
cīnapiṣṭamayām
|
चीनपिष्टमये
cīnapiṣṭamaye
|
चीनपिष्टमयाः
cīnapiṣṭamayāḥ
|
| Eszközhatározó eset |
चीनपिष्टमयया
cīnapiṣṭamayayā
|
चीनपिष्टमयाभ्याम्
cīnapiṣṭamayābhyām
|
चीनपिष्टमयाभिः
cīnapiṣṭamayābhiḥ
|
| Részeshatározó eset |
चीनपिष्टमयायै
cīnapiṣṭamayāyai
|
चीनपिष्टमयाभ्याम्
cīnapiṣṭamayābhyām
|
चीनपिष्टमयाभ्यः
cīnapiṣṭamayābhyaḥ
|
| Ablatív eset |
चीनपिष्टमयायाः
cīnapiṣṭamayāyāḥ
|
चीनपिष्टमयाभ्याम्
cīnapiṣṭamayābhyām
|
चीनपिष्टमयाभ्यः
cīnapiṣṭamayābhyaḥ
|
| Birtokos eset |
चीनपिष्टमयायाः
cīnapiṣṭamayāyāḥ
|
चीनपिष्टमययोः
cīnapiṣṭamayayoḥ
|
चीनपिष्टमयानाम्
cīnapiṣṭamayānām
|
| Helyhatározói eset |
चीनपिष्टमयायाम्
cīnapiṣṭamayāyām
|
चीनपिष्टमययोः
cīnapiṣṭamayayoḥ
|
चीनपिष्टमयासु
cīnapiṣṭamayāsu
|