| Singular | Dual | Plural | |
| Nominative |
चीनाकः
cīnākaḥ |
चीनाकौ
cīnākau |
चीनाकाः
cīnākāḥ |
| Vocative |
चीनाक
cīnāka |
चीनाकौ
cīnākau |
चीनाकाः
cīnākāḥ |
| Accusative |
चीनाकम्
cīnākam |
चीनाकौ
cīnākau |
चीनाकान्
cīnākān |
| Instrumental |
चीनाकेन
cīnākena |
चीनाकाभ्याम्
cīnākābhyām |
चीनाकैः
cīnākaiḥ |
| Dative |
चीनाकाय
cīnākāya |
चीनाकाभ्याम्
cīnākābhyām |
चीनाकेभ्यः
cīnākebhyaḥ |
| Ablative |
चीनाकात्
cīnākāt |
चीनाकाभ्याम्
cīnākābhyām |
चीनाकेभ्यः
cīnākebhyaḥ |
| Genitive |
चीनाकस्य
cīnākasya |
चीनाकयोः
cīnākayoḥ |
चीनाकानाम्
cīnākānām |
| Locative |
चीनाके
cīnāke |
चीनाकयोः
cīnākayoḥ |
चीनाकेषु
cīnākeṣu |