| Singular | Dual | Plural | |
| Nominativo |
चीनाकः
cīnākaḥ |
चीनाकौ
cīnākau |
चीनाकाः
cīnākāḥ |
| Vocativo |
चीनाक
cīnāka |
चीनाकौ
cīnākau |
चीनाकाः
cīnākāḥ |
| Acusativo |
चीनाकम्
cīnākam |
चीनाकौ
cīnākau |
चीनाकान्
cīnākān |
| Instrumental |
चीनाकेन
cīnākena |
चीनाकाभ्याम्
cīnākābhyām |
चीनाकैः
cīnākaiḥ |
| Dativo |
चीनाकाय
cīnākāya |
चीनाकाभ्याम्
cīnākābhyām |
चीनाकेभ्यः
cīnākebhyaḥ |
| Ablativo |
चीनाकात्
cīnākāt |
चीनाकाभ्याम्
cīnākābhyām |
चीनाकेभ्यः
cīnākebhyaḥ |
| Genitivo |
चीनाकस्य
cīnākasya |
चीनाकयोः
cīnākayoḥ |
चीनाकानाम्
cīnākānām |
| Locativo |
चीनाके
cīnāke |
चीनाकयोः
cīnākayoḥ |
चीनाकेषु
cīnākeṣu |