Sanskrit tools

Sanskrit declension


Declension of चीवरकर्मन् cīvarakarman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative चीवरकर्म cīvarakarma
चीवरकर्मणी cīvarakarmaṇī
चीवरकर्माणि cīvarakarmāṇi
Vocative चीवरकर्म cīvarakarma
चीवरकर्मन् cīvarakarman
चीवरकर्मणी cīvarakarmaṇī
चीवरकर्माणि cīvarakarmāṇi
Accusative चीवरकर्म cīvarakarma
चीवरकर्मणी cīvarakarmaṇī
चीवरकर्माणि cīvarakarmāṇi
Instrumental चीवरकर्मणा cīvarakarmaṇā
चीवरकर्मभ्याम् cīvarakarmabhyām
चीवरकर्मभिः cīvarakarmabhiḥ
Dative चीवरकर्मणे cīvarakarmaṇe
चीवरकर्मभ्याम् cīvarakarmabhyām
चीवरकर्मभ्यः cīvarakarmabhyaḥ
Ablative चीवरकर्मणः cīvarakarmaṇaḥ
चीवरकर्मभ्याम् cīvarakarmabhyām
चीवरकर्मभ्यः cīvarakarmabhyaḥ
Genitive चीवरकर्मणः cīvarakarmaṇaḥ
चीवरकर्मणोः cīvarakarmaṇoḥ
चीवरकर्मणाम् cīvarakarmaṇām
Locative चीवरकर्मणि cīvarakarmaṇi
चीवरकर्मणोः cīvarakarmaṇoḥ
चीवरकर्मसु cīvarakarmasu