| Singular | Dual | Plural | |
| Nominativo |
चीवरकर्म
cīvarakarma |
चीवरकर्मणी
cīvarakarmaṇī |
चीवरकर्माणि
cīvarakarmāṇi |
| Vocativo |
चीवरकर्म
cīvarakarma चीवरकर्मन् cīvarakarman |
चीवरकर्मणी
cīvarakarmaṇī |
चीवरकर्माणि
cīvarakarmāṇi |
| Acusativo |
चीवरकर्म
cīvarakarma |
चीवरकर्मणी
cīvarakarmaṇī |
चीवरकर्माणि
cīvarakarmāṇi |
| Instrumental |
चीवरकर्मणा
cīvarakarmaṇā |
चीवरकर्मभ्याम्
cīvarakarmabhyām |
चीवरकर्मभिः
cīvarakarmabhiḥ |
| Dativo |
चीवरकर्मणे
cīvarakarmaṇe |
चीवरकर्मभ्याम्
cīvarakarmabhyām |
चीवरकर्मभ्यः
cīvarakarmabhyaḥ |
| Ablativo |
चीवरकर्मणः
cīvarakarmaṇaḥ |
चीवरकर्मभ्याम्
cīvarakarmabhyām |
चीवरकर्मभ्यः
cīvarakarmabhyaḥ |
| Genitivo |
चीवरकर्मणः
cīvarakarmaṇaḥ |
चीवरकर्मणोः
cīvarakarmaṇoḥ |
चीवरकर्मणाम्
cīvarakarmaṇām |
| Locativo |
चीवरकर्मणि
cīvarakarmaṇi |
चीवरकर्मणोः
cīvarakarmaṇoḥ |
चीवरकर्मसु
cīvarakarmasu |