Herramientas de sánscrito

Declinación del sánscrito


Declinación de चीवरकर्मन् cīvarakarman, n.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo चीवरकर्म cīvarakarma
चीवरकर्मणी cīvarakarmaṇī
चीवरकर्माणि cīvarakarmāṇi
Vocativo चीवरकर्म cīvarakarma
चीवरकर्मन् cīvarakarman
चीवरकर्मणी cīvarakarmaṇī
चीवरकर्माणि cīvarakarmāṇi
Acusativo चीवरकर्म cīvarakarma
चीवरकर्मणी cīvarakarmaṇī
चीवरकर्माणि cīvarakarmāṇi
Instrumental चीवरकर्मणा cīvarakarmaṇā
चीवरकर्मभ्याम् cīvarakarmabhyām
चीवरकर्मभिः cīvarakarmabhiḥ
Dativo चीवरकर्मणे cīvarakarmaṇe
चीवरकर्मभ्याम् cīvarakarmabhyām
चीवरकर्मभ्यः cīvarakarmabhyaḥ
Ablativo चीवरकर्मणः cīvarakarmaṇaḥ
चीवरकर्मभ्याम् cīvarakarmabhyām
चीवरकर्मभ्यः cīvarakarmabhyaḥ
Genitivo चीवरकर्मणः cīvarakarmaṇaḥ
चीवरकर्मणोः cīvarakarmaṇoḥ
चीवरकर्मणाम् cīvarakarmaṇām
Locativo चीवरकर्मणि cīvarakarmaṇi
चीवरकर्मणोः cīvarakarmaṇoḥ
चीवरकर्मसु cīvarakarmasu