Sanskrit tools

Sanskrit declension


Declension of चुक्री cukrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative चुक्री cukrī
चुक्र्यौ cukryau
चुक्र्यः cukryaḥ
Vocative चुक्रि cukri
चुक्र्यौ cukryau
चुक्र्यः cukryaḥ
Accusative चुक्रीम् cukrīm
चुक्र्यौ cukryau
चुक्रीः cukrīḥ
Instrumental चुक्र्या cukryā
चुक्रीभ्याम् cukrībhyām
चुक्रीभिः cukrībhiḥ
Dative चुक्र्यै cukryai
चुक्रीभ्याम् cukrībhyām
चुक्रीभ्यः cukrībhyaḥ
Ablative चुक्र्याः cukryāḥ
चुक्रीभ्याम् cukrībhyām
चुक्रीभ्यः cukrībhyaḥ
Genitive चुक्र्याः cukryāḥ
चुक्र्योः cukryoḥ
चुक्रीणाम् cukrīṇām
Locative चुक्र्याम् cukryām
चुक्र्योः cukryoḥ
चुक्रीषु cukrīṣu