Singular | Dual | Plural | |
Nominative |
छगलिका
chagalikā |
छगलिके
chagalike |
छगलिकाः
chagalikāḥ |
Vocative |
छगलिके
chagalike |
छगलिके
chagalike |
छगलिकाः
chagalikāḥ |
Accusative |
छगलिकाम्
chagalikām |
छगलिके
chagalike |
छगलिकाः
chagalikāḥ |
Instrumental |
छगलिकया
chagalikayā |
छगलिकाभ्याम्
chagalikābhyām |
छगलिकाभिः
chagalikābhiḥ |
Dative |
छगलिकायै
chagalikāyai |
छगलिकाभ्याम्
chagalikābhyām |
छगलिकाभ्यः
chagalikābhyaḥ |
Ablative |
छगलिकायाः
chagalikāyāḥ |
छगलिकाभ्याम्
chagalikābhyām |
छगलिकाभ्यः
chagalikābhyaḥ |
Genitive |
छगलिकायाः
chagalikāyāḥ |
छगलिकयोः
chagalikayoḥ |
छगलिकानाम्
chagalikānām |
Locative |
छगलिकायाम्
chagalikāyām |
छगलिकयोः
chagalikayoḥ |
छगलिकासु
chagalikāsu |