Singular | Dual | Plural | |
Nominativo |
छगलिका
chagalikā |
छगलिके
chagalike |
छगलिकाः
chagalikāḥ |
Vocativo |
छगलिके
chagalike |
छगलिके
chagalike |
छगलिकाः
chagalikāḥ |
Acusativo |
छगलिकाम्
chagalikām |
छगलिके
chagalike |
छगलिकाः
chagalikāḥ |
Instrumental |
छगलिकया
chagalikayā |
छगलिकाभ्याम्
chagalikābhyām |
छगलिकाभिः
chagalikābhiḥ |
Dativo |
छगलिकायै
chagalikāyai |
छगलिकाभ्याम्
chagalikābhyām |
छगलिकाभ्यः
chagalikābhyaḥ |
Ablativo |
छगलिकायाः
chagalikāyāḥ |
छगलिकाभ्याम्
chagalikābhyām |
छगलिकाभ्यः
chagalikābhyaḥ |
Genitivo |
छगलिकायाः
chagalikāyāḥ |
छगलिकयोः
chagalikayoḥ |
छगलिकानाम्
chagalikānām |
Locativo |
छगलिकायाम्
chagalikāyām |
छगलिकयोः
chagalikayoḥ |
छगलिकासु
chagalikāsu |