| Singular | Dual | Plural | |
| Nominative |
छज्जूः
chajjūḥ |
छज्ज्वौ
chajjvau |
छज्ज्वः
chajjvaḥ |
| Vocative |
छज्जूः
chajjūḥ |
छज्ज्वौ
chajjvau |
छज्ज्वः
chajjvaḥ |
| Accusative |
छज्जूम्
chajjūm |
छज्ज्वौ
chajjvau |
छज्जून्
chajjūn |
| Instrumental |
छज्ज्वा
chajjvā |
छज्जूभ्याम्
chajjūbhyām |
छज्जूभिः
chajjūbhiḥ |
| Dative |
छज्ज्वे
chajjve |
छज्जूभ्याम्
chajjūbhyām |
छज्जूभ्यः
chajjūbhyaḥ |
| Ablative |
छज्ज्वः
chajjvaḥ |
छज्जूभ्याम्
chajjūbhyām |
छज्जूभ्यः
chajjūbhyaḥ |
| Genitive |
छज्ज्वः
chajjvaḥ |
छज्ज्वोः
chajjvoḥ |
छज्ज्वाम्
chajjvām |
| Locative |
छज्ज्वि
chajjvi |
छज्ज्वोः
chajjvoḥ |
छज्जूषु
chajjūṣu |