Declinación de छज्जू
chajjū,
m.
Referencia(s) (en inglés):
| Singular | Dual | Plural |
Nominativo |
छज्जूः
chajjūḥ
|
छज्ज्वौ
chajjvau
|
छज्ज्वः
chajjvaḥ
|
Vocativo |
छज्जूः
chajjūḥ
|
छज्ज्वौ
chajjvau
|
छज्ज्वः
chajjvaḥ
|
Acusativo |
छज्जूम्
chajjūm
|
छज्ज्वौ
chajjvau
|
छज्जून्
chajjūn
|
Instrumental |
छज्ज्वा
chajjvā
|
छज्जूभ्याम्
chajjūbhyām
|
छज्जूभिः
chajjūbhiḥ
|
Dativo |
छज्ज्वे
chajjve
|
छज्जूभ्याम्
chajjūbhyām
|
छज्जूभ्यः
chajjūbhyaḥ
|
Ablativo |
छज्ज्वः
chajjvaḥ
|
छज्जूभ्याम्
chajjūbhyām
|
छज्जूभ्यः
chajjūbhyaḥ
|
Genitivo |
छज्ज्वः
chajjvaḥ
|
छज्ज्वोः
chajjvoḥ
|
छज्ज्वाम्
chajjvām
|
Locativo |
छज्ज्वि
chajjvi
|
छज्ज्वोः
chajjvoḥ
|
छज्जूषु
chajjūṣu
|