Singular | Dual | Plural | |
Nominative |
छटा
chaṭā |
छटे
chaṭe |
छटाः
chaṭāḥ |
Vocative |
छटे
chaṭe |
छटे
chaṭe |
छटाः
chaṭāḥ |
Accusative |
छटाम्
chaṭām |
छटे
chaṭe |
छटाः
chaṭāḥ |
Instrumental |
छटया
chaṭayā |
छटाभ्याम्
chaṭābhyām |
छटाभिः
chaṭābhiḥ |
Dative |
छटायै
chaṭāyai |
छटाभ्याम्
chaṭābhyām |
छटाभ्यः
chaṭābhyaḥ |
Ablative |
छटायाः
chaṭāyāḥ |
छटाभ्याम्
chaṭābhyām |
छटाभ्यः
chaṭābhyaḥ |
Genitive |
छटायाः
chaṭāyāḥ |
छटयोः
chaṭayoḥ |
छटानाम्
chaṭānām |
Locative |
छटायाम्
chaṭāyām |
छटयोः
chaṭayoḥ |
छटासु
chaṭāsu |