Singular | Dual | Plural | |
Nominativo |
छटा
chaṭā |
छटे
chaṭe |
छटाः
chaṭāḥ |
Vocativo |
छटे
chaṭe |
छटे
chaṭe |
छटाः
chaṭāḥ |
Acusativo |
छटाम्
chaṭām |
छटे
chaṭe |
छटाः
chaṭāḥ |
Instrumental |
छटया
chaṭayā |
छटाभ्याम्
chaṭābhyām |
छटाभिः
chaṭābhiḥ |
Dativo |
छटायै
chaṭāyai |
छटाभ्याम्
chaṭābhyām |
छटाभ्यः
chaṭābhyaḥ |
Ablativo |
छटायाः
chaṭāyāḥ |
छटाभ्याम्
chaṭābhyām |
छटाभ्यः
chaṭābhyaḥ |
Genitivo |
छटायाः
chaṭāyāḥ |
छटयोः
chaṭayoḥ |
छटानाम्
chaṭānām |
Locativo |
छटायाम्
chaṭāyām |
छटयोः
chaṭayoḥ |
छटासु
chaṭāsu |