| Singular | Dual | Plural |
Nominative |
छत्त्रगृहम्
chattragṛham
|
छत्त्रगृहे
chattragṛhe
|
छत्त्रगृहाणि
chattragṛhāṇi
|
Vocative |
छत्त्रगृह
chattragṛha
|
छत्त्रगृहे
chattragṛhe
|
छत्त्रगृहाणि
chattragṛhāṇi
|
Accusative |
छत्त्रगृहम्
chattragṛham
|
छत्त्रगृहे
chattragṛhe
|
छत्त्रगृहाणि
chattragṛhāṇi
|
Instrumental |
छत्त्रगृहेण
chattragṛheṇa
|
छत्त्रगृहाभ्याम्
chattragṛhābhyām
|
छत्त्रगृहैः
chattragṛhaiḥ
|
Dative |
छत्त्रगृहाय
chattragṛhāya
|
छत्त्रगृहाभ्याम्
chattragṛhābhyām
|
छत्त्रगृहेभ्यः
chattragṛhebhyaḥ
|
Ablative |
छत्त्रगृहात्
chattragṛhāt
|
छत्त्रगृहाभ्याम्
chattragṛhābhyām
|
छत्त्रगृहेभ्यः
chattragṛhebhyaḥ
|
Genitive |
छत्त्रगृहस्य
chattragṛhasya
|
छत्त्रगृहयोः
chattragṛhayoḥ
|
छत्त्रगृहाणाम्
chattragṛhāṇām
|
Locative |
छत्त्रगृहे
chattragṛhe
|
छत्त्रगृहयोः
chattragṛhayoḥ
|
छत्त्रगृहेषु
chattragṛheṣu
|