| Singular | Dual | Plural |
Nominativo |
छत्त्रगृहम्
chattragṛham
|
छत्त्रगृहे
chattragṛhe
|
छत्त्रगृहाणि
chattragṛhāṇi
|
Vocativo |
छत्त्रगृह
chattragṛha
|
छत्त्रगृहे
chattragṛhe
|
छत्त्रगृहाणि
chattragṛhāṇi
|
Acusativo |
छत्त्रगृहम्
chattragṛham
|
छत्त्रगृहे
chattragṛhe
|
छत्त्रगृहाणि
chattragṛhāṇi
|
Instrumental |
छत्त्रगृहेण
chattragṛheṇa
|
छत्त्रगृहाभ्याम्
chattragṛhābhyām
|
छत्त्रगृहैः
chattragṛhaiḥ
|
Dativo |
छत्त्रगृहाय
chattragṛhāya
|
छत्त्रगृहाभ्याम्
chattragṛhābhyām
|
छत्त्रगृहेभ्यः
chattragṛhebhyaḥ
|
Ablativo |
छत्त्रगृहात्
chattragṛhāt
|
छत्त्रगृहाभ्याम्
chattragṛhābhyām
|
छत्त्रगृहेभ्यः
chattragṛhebhyaḥ
|
Genitivo |
छत्त्रगृहस्य
chattragṛhasya
|
छत्त्रगृहयोः
chattragṛhayoḥ
|
छत्त्रगृहाणाम्
chattragṛhāṇām
|
Locativo |
छत्त्रगृहे
chattragṛhe
|
छत्त्रगृहयोः
chattragṛhayoḥ
|
छत्त्रगृहेषु
chattragṛheṣu
|