| Singular | Dual | Plural |
Nominative |
छत्त्रधारणम्
chattradhāraṇam
|
छत्त्रधारणे
chattradhāraṇe
|
छत्त्रधारणानि
chattradhāraṇāni
|
Vocative |
छत्त्रधारण
chattradhāraṇa
|
छत्त्रधारणे
chattradhāraṇe
|
छत्त्रधारणानि
chattradhāraṇāni
|
Accusative |
छत्त्रधारणम्
chattradhāraṇam
|
छत्त्रधारणे
chattradhāraṇe
|
छत्त्रधारणानि
chattradhāraṇāni
|
Instrumental |
छत्त्रधारणेन
chattradhāraṇena
|
छत्त्रधारणाभ्याम्
chattradhāraṇābhyām
|
छत्त्रधारणैः
chattradhāraṇaiḥ
|
Dative |
छत्त्रधारणाय
chattradhāraṇāya
|
छत्त्रधारणाभ्याम्
chattradhāraṇābhyām
|
छत्त्रधारणेभ्यः
chattradhāraṇebhyaḥ
|
Ablative |
छत्त्रधारणात्
chattradhāraṇāt
|
छत्त्रधारणाभ्याम्
chattradhāraṇābhyām
|
छत्त्रधारणेभ्यः
chattradhāraṇebhyaḥ
|
Genitive |
छत्त्रधारणस्य
chattradhāraṇasya
|
छत्त्रधारणयोः
chattradhāraṇayoḥ
|
छत्त्रधारणानाम्
chattradhāraṇānām
|
Locative |
छत्त्रधारणे
chattradhāraṇe
|
छत्त्रधारणयोः
chattradhāraṇayoḥ
|
छत्त्रधारणेषु
chattradhāraṇeṣu
|