Sanskrit tools

Sanskrit declension


Declension of छत्त्रधारण chattradhāraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रधारणम् chattradhāraṇam
छत्त्रधारणे chattradhāraṇe
छत्त्रधारणानि chattradhāraṇāni
Vocative छत्त्रधारण chattradhāraṇa
छत्त्रधारणे chattradhāraṇe
छत्त्रधारणानि chattradhāraṇāni
Accusative छत्त्रधारणम् chattradhāraṇam
छत्त्रधारणे chattradhāraṇe
छत्त्रधारणानि chattradhāraṇāni
Instrumental छत्त्रधारणेन chattradhāraṇena
छत्त्रधारणाभ्याम् chattradhāraṇābhyām
छत्त्रधारणैः chattradhāraṇaiḥ
Dative छत्त्रधारणाय chattradhāraṇāya
छत्त्रधारणाभ्याम् chattradhāraṇābhyām
छत्त्रधारणेभ्यः chattradhāraṇebhyaḥ
Ablative छत्त्रधारणात् chattradhāraṇāt
छत्त्रधारणाभ्याम् chattradhāraṇābhyām
छत्त्रधारणेभ्यः chattradhāraṇebhyaḥ
Genitive छत्त्रधारणस्य chattradhāraṇasya
छत्त्रधारणयोः chattradhāraṇayoḥ
छत्त्रधारणानाम् chattradhāraṇānām
Locative छत्त्रधारणे chattradhāraṇe
छत्त्रधारणयोः chattradhāraṇayoḥ
छत्त्रधारणेषु chattradhāraṇeṣu