| Singular | Dual | Plural |
Nominativo |
छत्त्रधारणम्
chattradhāraṇam
|
छत्त्रधारणे
chattradhāraṇe
|
छत्त्रधारणानि
chattradhāraṇāni
|
Vocativo |
छत्त्रधारण
chattradhāraṇa
|
छत्त्रधारणे
chattradhāraṇe
|
छत्त्रधारणानि
chattradhāraṇāni
|
Acusativo |
छत्त्रधारणम्
chattradhāraṇam
|
छत्त्रधारणे
chattradhāraṇe
|
छत्त्रधारणानि
chattradhāraṇāni
|
Instrumental |
छत्त्रधारणेन
chattradhāraṇena
|
छत्त्रधारणाभ्याम्
chattradhāraṇābhyām
|
छत्त्रधारणैः
chattradhāraṇaiḥ
|
Dativo |
छत्त्रधारणाय
chattradhāraṇāya
|
छत्त्रधारणाभ्याम्
chattradhāraṇābhyām
|
छत्त्रधारणेभ्यः
chattradhāraṇebhyaḥ
|
Ablativo |
छत्त्रधारणात्
chattradhāraṇāt
|
छत्त्रधारणाभ्याम्
chattradhāraṇābhyām
|
छत्त्रधारणेभ्यः
chattradhāraṇebhyaḥ
|
Genitivo |
छत्त्रधारणस्य
chattradhāraṇasya
|
छत्त्रधारणयोः
chattradhāraṇayoḥ
|
छत्त्रधारणानाम्
chattradhāraṇānām
|
Locativo |
छत्त्रधारणे
chattradhāraṇe
|
छत्त्रधारणयोः
chattradhāraṇayoḥ
|
छत्त्रधारणेषु
chattradhāraṇeṣu
|