| Singular | Dual | Plural |
Nominative |
छत्त्रधारिणी
chattradhāriṇī
|
छत्त्रधारिण्यौ
chattradhāriṇyau
|
छत्त्रधारिण्यः
chattradhāriṇyaḥ
|
Vocative |
छत्त्रधारिणि
chattradhāriṇi
|
छत्त्रधारिण्यौ
chattradhāriṇyau
|
छत्त्रधारिण्यः
chattradhāriṇyaḥ
|
Accusative |
छत्त्रधारिणीम्
chattradhāriṇīm
|
छत्त्रधारिण्यौ
chattradhāriṇyau
|
छत्त्रधारिणीः
chattradhāriṇīḥ
|
Instrumental |
छत्त्रधारिण्या
chattradhāriṇyā
|
छत्त्रधारिणीभ्याम्
chattradhāriṇībhyām
|
छत्त्रधारिणीभिः
chattradhāriṇībhiḥ
|
Dative |
छत्त्रधारिण्यै
chattradhāriṇyai
|
छत्त्रधारिणीभ्याम्
chattradhāriṇībhyām
|
छत्त्रधारिणीभ्यः
chattradhāriṇībhyaḥ
|
Ablative |
छत्त्रधारिण्याः
chattradhāriṇyāḥ
|
छत्त्रधारिणीभ्याम्
chattradhāriṇībhyām
|
छत्त्रधारिणीभ्यः
chattradhāriṇībhyaḥ
|
Genitive |
छत्त्रधारिण्याः
chattradhāriṇyāḥ
|
छत्त्रधारिण्योः
chattradhāriṇyoḥ
|
छत्त्रधारिणीनाम्
chattradhāriṇīnām
|
Locative |
छत्त्रधारिण्याम्
chattradhāriṇyām
|
छत्त्रधारिण्योः
chattradhāriṇyoḥ
|
छत्त्रधारिणीषु
chattradhāriṇīṣu
|