Sanskrit tools

Sanskrit declension


Declension of छत्त्रधारिणी chattradhāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative छत्त्रधारिणी chattradhāriṇī
छत्त्रधारिण्यौ chattradhāriṇyau
छत्त्रधारिण्यः chattradhāriṇyaḥ
Vocative छत्त्रधारिणि chattradhāriṇi
छत्त्रधारिण्यौ chattradhāriṇyau
छत्त्रधारिण्यः chattradhāriṇyaḥ
Accusative छत्त्रधारिणीम् chattradhāriṇīm
छत्त्रधारिण्यौ chattradhāriṇyau
छत्त्रधारिणीः chattradhāriṇīḥ
Instrumental छत्त्रधारिण्या chattradhāriṇyā
छत्त्रधारिणीभ्याम् chattradhāriṇībhyām
छत्त्रधारिणीभिः chattradhāriṇībhiḥ
Dative छत्त्रधारिण्यै chattradhāriṇyai
छत्त्रधारिणीभ्याम् chattradhāriṇībhyām
छत्त्रधारिणीभ्यः chattradhāriṇībhyaḥ
Ablative छत्त्रधारिण्याः chattradhāriṇyāḥ
छत्त्रधारिणीभ्याम् chattradhāriṇībhyām
छत्त्रधारिणीभ्यः chattradhāriṇībhyaḥ
Genitive छत्त्रधारिण्याः chattradhāriṇyāḥ
छत्त्रधारिण्योः chattradhāriṇyoḥ
छत्त्रधारिणीनाम् chattradhāriṇīnām
Locative छत्त्रधारिण्याम् chattradhāriṇyām
छत्त्रधारिण्योः chattradhāriṇyoḥ
छत्त्रधारिणीषु chattradhāriṇīṣu