Singular | Dual | Plural | |
Nominative |
छत्त्रधारि
chattradhāri |
छत्त्रधारिणी
chattradhāriṇī |
छत्त्रधारीणि
chattradhārīṇi |
Vocative |
छत्त्रधारि
chattradhāri छत्त्रधारिन् chattradhārin |
छत्त्रधारिणी
chattradhāriṇī |
छत्त्रधारीणि
chattradhārīṇi |
Accusative |
छत्त्रधारि
chattradhāri |
छत्त्रधारिणी
chattradhāriṇī |
छत्त्रधारीणि
chattradhārīṇi |
Instrumental |
छत्त्रधारिणा
chattradhāriṇā |
छत्त्रधारिभ्याम्
chattradhāribhyām |
छत्त्रधारिभिः
chattradhāribhiḥ |
Dative |
छत्त्रधारिणे
chattradhāriṇe |
छत्त्रधारिभ्याम्
chattradhāribhyām |
छत्त्रधारिभ्यः
chattradhāribhyaḥ |
Ablative |
छत्त्रधारिणः
chattradhāriṇaḥ |
छत्त्रधारिभ्याम्
chattradhāribhyām |
छत्त्रधारिभ्यः
chattradhāribhyaḥ |
Genitive |
छत्त्रधारिणः
chattradhāriṇaḥ |
छत्त्रधारिणोः
chattradhāriṇoḥ |
छत्त्रधारिणम्
chattradhāriṇam |
Locative |
छत्त्रधारिणि
chattradhāriṇi |
छत्त्रधारिणोः
chattradhāriṇoḥ |
छत्त्रधारिषु
chattradhāriṣu |