| Singular | Dual | Plural | |
| Nominativo |
छत्त्रधारि
chattradhāri |
छत्त्रधारिणी
chattradhāriṇī |
छत्त्रधारीणि
chattradhārīṇi |
| Vocativo |
छत्त्रधारि
chattradhāri छत्त्रधारिन् chattradhārin |
छत्त्रधारिणी
chattradhāriṇī |
छत्त्रधारीणि
chattradhārīṇi |
| Acusativo |
छत्त्रधारि
chattradhāri |
छत्त्रधारिणी
chattradhāriṇī |
छत्त्रधारीणि
chattradhārīṇi |
| Instrumental |
छत्त्रधारिणा
chattradhāriṇā |
छत्त्रधारिभ्याम्
chattradhāribhyām |
छत्त्रधारिभिः
chattradhāribhiḥ |
| Dativo |
छत्त्रधारिणे
chattradhāriṇe |
छत्त्रधारिभ्याम्
chattradhāribhyām |
छत्त्रधारिभ्यः
chattradhāribhyaḥ |
| Ablativo |
छत्त्रधारिणः
chattradhāriṇaḥ |
छत्त्रधारिभ्याम्
chattradhāribhyām |
छत्त्रधारिभ्यः
chattradhāribhyaḥ |
| Genitivo |
छत्त्रधारिणः
chattradhāriṇaḥ |
छत्त्रधारिणोः
chattradhāriṇoḥ |
छत्त्रधारिणम्
chattradhāriṇam |
| Locativo |
छत्त्रधारिणि
chattradhāriṇi |
छत्त्रधारिणोः
chattradhāriṇoḥ |
छत्त्रधारिषु
chattradhāriṣu |