| Singular | Dual | Plural |
| Nominative |
छत्त्रधारी
chattradhārī
|
छत्त्रधारिणौ
chattradhāriṇau
|
छत्त्रधारिणः
chattradhāriṇaḥ
|
| Vocative |
छत्त्रधारिन्
chattradhārin
|
छत्त्रधारिणौ
chattradhāriṇau
|
छत्त्रधारिणः
chattradhāriṇaḥ
|
| Accusative |
छत्त्रधारिणम्
chattradhāriṇam
|
छत्त्रधारिणौ
chattradhāriṇau
|
छत्त्रधारिणः
chattradhāriṇaḥ
|
| Instrumental |
छत्त्रधारिणा
chattradhāriṇā
|
छत्त्रधारिभ्याम्
chattradhāribhyām
|
छत्त्रधारिभिः
chattradhāribhiḥ
|
| Dative |
छत्त्रधारिणे
chattradhāriṇe
|
छत्त्रधारिभ्याम्
chattradhāribhyām
|
छत्त्रधारिभ्यः
chattradhāribhyaḥ
|
| Ablative |
छत्त्रधारिणः
chattradhāriṇaḥ
|
छत्त्रधारिभ्याम्
chattradhāribhyām
|
छत्त्रधारिभ्यः
chattradhāribhyaḥ
|
| Genitive |
छत्त्रधारिणः
chattradhāriṇaḥ
|
छत्त्रधारिणोः
chattradhāriṇoḥ
|
छत्त्रधारिणम्
chattradhāriṇam
|
| Locative |
छत्त्रधारिणि
chattradhāriṇi
|
छत्त्रधारिणोः
chattradhāriṇoḥ
|
छत्त्रधारिषु
chattradhāriṣu
|