| Singular | Dual | Plural |
Nominativo |
छत्त्रधारी
chattradhārī
|
छत्त्रधारिणौ
chattradhāriṇau
|
छत्त्रधारिणः
chattradhāriṇaḥ
|
Vocativo |
छत्त्रधारिन्
chattradhārin
|
छत्त्रधारिणौ
chattradhāriṇau
|
छत्त्रधारिणः
chattradhāriṇaḥ
|
Acusativo |
छत्त्रधारिणम्
chattradhāriṇam
|
छत्त्रधारिणौ
chattradhāriṇau
|
छत्त्रधारिणः
chattradhāriṇaḥ
|
Instrumental |
छत्त्रधारिणा
chattradhāriṇā
|
छत्त्रधारिभ्याम्
chattradhāribhyām
|
छत्त्रधारिभिः
chattradhāribhiḥ
|
Dativo |
छत्त्रधारिणे
chattradhāriṇe
|
छत्त्रधारिभ्याम्
chattradhāribhyām
|
छत्त्रधारिभ्यः
chattradhāribhyaḥ
|
Ablativo |
छत्त्रधारिणः
chattradhāriṇaḥ
|
छत्त्रधारिभ्याम्
chattradhāribhyām
|
छत्त्रधारिभ्यः
chattradhāribhyaḥ
|
Genitivo |
छत्त्रधारिणः
chattradhāriṇaḥ
|
छत्त्रधारिणोः
chattradhāriṇoḥ
|
छत्त्रधारिणम्
chattradhāriṇam
|
Locativo |
छत्त्रधारिणि
chattradhāriṇi
|
छत्त्रधारिणोः
chattradhāriṇoḥ
|
छत्त्रधारिषु
chattradhāriṣu
|