Sanskrit tools

Sanskrit declension


Declension of छत्त्रपति chattrapati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रपतिः chattrapatiḥ
छत्त्रपती chattrapatī
छत्त्रपतयः chattrapatayaḥ
Vocative छत्त्रपते chattrapate
छत्त्रपती chattrapatī
छत्त्रपतयः chattrapatayaḥ
Accusative छत्त्रपतिम् chattrapatim
छत्त्रपती chattrapatī
छत्त्रपतीन् chattrapatīn
Instrumental छत्त्रपतिना chattrapatinā
छत्त्रपतिभ्याम् chattrapatibhyām
छत्त्रपतिभिः chattrapatibhiḥ
Dative छत्त्रपतये chattrapataye
छत्त्रपतिभ्याम् chattrapatibhyām
छत्त्रपतिभ्यः chattrapatibhyaḥ
Ablative छत्त्रपतेः chattrapateḥ
छत्त्रपतिभ्याम् chattrapatibhyām
छत्त्रपतिभ्यः chattrapatibhyaḥ
Genitive छत्त्रपतेः chattrapateḥ
छत्त्रपत्योः chattrapatyoḥ
छत्त्रपतीनाम् chattrapatīnām
Locative छत्त्रपतौ chattrapatau
छत्त्रपत्योः chattrapatyoḥ
छत्त्रपतिषु chattrapatiṣu