| Singular | Dual | Plural |
Nominativo |
छत्त्रपतिः
chattrapatiḥ
|
छत्त्रपती
chattrapatī
|
छत्त्रपतयः
chattrapatayaḥ
|
Vocativo |
छत्त्रपते
chattrapate
|
छत्त्रपती
chattrapatī
|
छत्त्रपतयः
chattrapatayaḥ
|
Acusativo |
छत्त्रपतिम्
chattrapatim
|
छत्त्रपती
chattrapatī
|
छत्त्रपतीन्
chattrapatīn
|
Instrumental |
छत्त्रपतिना
chattrapatinā
|
छत्त्रपतिभ्याम्
chattrapatibhyām
|
छत्त्रपतिभिः
chattrapatibhiḥ
|
Dativo |
छत्त्रपतये
chattrapataye
|
छत्त्रपतिभ्याम्
chattrapatibhyām
|
छत्त्रपतिभ्यः
chattrapatibhyaḥ
|
Ablativo |
छत्त्रपतेः
chattrapateḥ
|
छत्त्रपतिभ्याम्
chattrapatibhyām
|
छत्त्रपतिभ्यः
chattrapatibhyaḥ
|
Genitivo |
छत्त्रपतेः
chattrapateḥ
|
छत्त्रपत्योः
chattrapatyoḥ
|
छत्त्रपतीनाम्
chattrapatīnām
|
Locativo |
छत्त्रपतौ
chattrapatau
|
छत्त्रपत्योः
chattrapatyoḥ
|
छत्त्रपतिषु
chattrapatiṣu
|