Sanskrit tools

Sanskrit declension


Declension of छत्त्रपत्त्र chattrapattra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रपत्त्रः chattrapattraḥ
छत्त्रपत्त्रौ chattrapattrau
छत्त्रपत्त्राः chattrapattrāḥ
Vocative छत्त्रपत्त्र chattrapattra
छत्त्रपत्त्रौ chattrapattrau
छत्त्रपत्त्राः chattrapattrāḥ
Accusative छत्त्रपत्त्रम् chattrapattram
छत्त्रपत्त्रौ chattrapattrau
छत्त्रपत्त्रान् chattrapattrān
Instrumental छत्त्रपत्त्रेण chattrapattreṇa
छत्त्रपत्त्राभ्याम् chattrapattrābhyām
छत्त्रपत्त्रैः chattrapattraiḥ
Dative छत्त्रपत्त्राय chattrapattrāya
छत्त्रपत्त्राभ्याम् chattrapattrābhyām
छत्त्रपत्त्रेभ्यः chattrapattrebhyaḥ
Ablative छत्त्रपत्त्रात् chattrapattrāt
छत्त्रपत्त्राभ्याम् chattrapattrābhyām
छत्त्रपत्त्रेभ्यः chattrapattrebhyaḥ
Genitive छत्त्रपत्त्रस्य chattrapattrasya
छत्त्रपत्त्रयोः chattrapattrayoḥ
छत्त्रपत्त्राणाम् chattrapattrāṇām
Locative छत्त्रपत्त्रे chattrapattre
छत्त्रपत्त्रयोः chattrapattrayoḥ
छत्त्रपत्त्रेषु chattrapattreṣu