| Singular | Dual | Plural |
Nominativo |
छत्त्रपत्त्रः
chattrapattraḥ
|
छत्त्रपत्त्रौ
chattrapattrau
|
छत्त्रपत्त्राः
chattrapattrāḥ
|
Vocativo |
छत्त्रपत्त्र
chattrapattra
|
छत्त्रपत्त्रौ
chattrapattrau
|
छत्त्रपत्त्राः
chattrapattrāḥ
|
Acusativo |
छत्त्रपत्त्रम्
chattrapattram
|
छत्त्रपत्त्रौ
chattrapattrau
|
छत्त्रपत्त्रान्
chattrapattrān
|
Instrumental |
छत्त्रपत्त्रेण
chattrapattreṇa
|
छत्त्रपत्त्राभ्याम्
chattrapattrābhyām
|
छत्त्रपत्त्रैः
chattrapattraiḥ
|
Dativo |
छत्त्रपत्त्राय
chattrapattrāya
|
छत्त्रपत्त्राभ्याम्
chattrapattrābhyām
|
छत्त्रपत्त्रेभ्यः
chattrapattrebhyaḥ
|
Ablativo |
छत्त्रपत्त्रात्
chattrapattrāt
|
छत्त्रपत्त्राभ्याम्
chattrapattrābhyām
|
छत्त्रपत्त्रेभ्यः
chattrapattrebhyaḥ
|
Genitivo |
छत्त्रपत्त्रस्य
chattrapattrasya
|
छत्त्रपत्त्रयोः
chattrapattrayoḥ
|
छत्त्रपत्त्राणाम्
chattrapattrāṇām
|
Locativo |
छत्त्रपत्त्रे
chattrapattre
|
छत्त्रपत्त्रयोः
chattrapattrayoḥ
|
छत्त्रपत्त्रेषु
chattrapattreṣu
|