Sanskrit tools

Sanskrit declension


Declension of छत्त्रपर्ण chattraparṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रपर्णः chattraparṇaḥ
छत्त्रपर्णौ chattraparṇau
छत्त्रपर्णाः chattraparṇāḥ
Vocative छत्त्रपर्ण chattraparṇa
छत्त्रपर्णौ chattraparṇau
छत्त्रपर्णाः chattraparṇāḥ
Accusative छत्त्रपर्णम् chattraparṇam
छत्त्रपर्णौ chattraparṇau
छत्त्रपर्णान् chattraparṇān
Instrumental छत्त्रपर्णेन chattraparṇena
छत्त्रपर्णाभ्याम् chattraparṇābhyām
छत्त्रपर्णैः chattraparṇaiḥ
Dative छत्त्रपर्णाय chattraparṇāya
छत्त्रपर्णाभ्याम् chattraparṇābhyām
छत्त्रपर्णेभ्यः chattraparṇebhyaḥ
Ablative छत्त्रपर्णात् chattraparṇāt
छत्त्रपर्णाभ्याम् chattraparṇābhyām
छत्त्रपर्णेभ्यः chattraparṇebhyaḥ
Genitive छत्त्रपर्णस्य chattraparṇasya
छत्त्रपर्णयोः chattraparṇayoḥ
छत्त्रपर्णानाम् chattraparṇānām
Locative छत्त्रपर्णे chattraparṇe
छत्त्रपर्णयोः chattraparṇayoḥ
छत्त्रपर्णेषु chattraparṇeṣu