| Singular | Dual | Plural |
| Nominative |
छत्त्रपर्णः
chattraparṇaḥ
|
छत्त्रपर्णौ
chattraparṇau
|
छत्त्रपर्णाः
chattraparṇāḥ
|
| Vocative |
छत्त्रपर्ण
chattraparṇa
|
छत्त्रपर्णौ
chattraparṇau
|
छत्त्रपर्णाः
chattraparṇāḥ
|
| Accusative |
छत्त्रपर्णम्
chattraparṇam
|
छत्त्रपर्णौ
chattraparṇau
|
छत्त्रपर्णान्
chattraparṇān
|
| Instrumental |
छत्त्रपर्णेन
chattraparṇena
|
छत्त्रपर्णाभ्याम्
chattraparṇābhyām
|
छत्त्रपर्णैः
chattraparṇaiḥ
|
| Dative |
छत्त्रपर्णाय
chattraparṇāya
|
छत्त्रपर्णाभ्याम्
chattraparṇābhyām
|
छत्त्रपर्णेभ्यः
chattraparṇebhyaḥ
|
| Ablative |
छत्त्रपर्णात्
chattraparṇāt
|
छत्त्रपर्णाभ्याम्
chattraparṇābhyām
|
छत्त्रपर्णेभ्यः
chattraparṇebhyaḥ
|
| Genitive |
छत्त्रपर्णस्य
chattraparṇasya
|
छत्त्रपर्णयोः
chattraparṇayoḥ
|
छत्त्रपर्णानाम्
chattraparṇānām
|
| Locative |
छत्त्रपर्णे
chattraparṇe
|
छत्त्रपर्णयोः
chattraparṇayoḥ
|
छत्त्रपर्णेषु
chattraparṇeṣu
|