| Singular | Dual | Plural |
Nominativo |
छत्त्रपर्णः
chattraparṇaḥ
|
छत्त्रपर्णौ
chattraparṇau
|
छत्त्रपर्णाः
chattraparṇāḥ
|
Vocativo |
छत्त्रपर्ण
chattraparṇa
|
छत्त्रपर्णौ
chattraparṇau
|
छत्त्रपर्णाः
chattraparṇāḥ
|
Acusativo |
छत्त्रपर्णम्
chattraparṇam
|
छत्त्रपर्णौ
chattraparṇau
|
छत्त्रपर्णान्
chattraparṇān
|
Instrumental |
छत्त्रपर्णेन
chattraparṇena
|
छत्त्रपर्णाभ्याम्
chattraparṇābhyām
|
छत्त्रपर्णैः
chattraparṇaiḥ
|
Dativo |
छत्त्रपर्णाय
chattraparṇāya
|
छत्त्रपर्णाभ्याम्
chattraparṇābhyām
|
छत्त्रपर्णेभ्यः
chattraparṇebhyaḥ
|
Ablativo |
छत्त्रपर्णात्
chattraparṇāt
|
छत्त्रपर्णाभ्याम्
chattraparṇābhyām
|
छत्त्रपर्णेभ्यः
chattraparṇebhyaḥ
|
Genitivo |
छत्त्रपर्णस्य
chattraparṇasya
|
छत्त्रपर्णयोः
chattraparṇayoḥ
|
छत्त्रपर्णानाम्
chattraparṇānām
|
Locativo |
छत्त्रपर्णे
chattraparṇe
|
छत्त्रपर्णयोः
chattraparṇayoḥ
|
छत्त्रपर्णेषु
chattraparṇeṣu
|