| Singular | Dual | Plural |
| Nominative |
छत्त्रभङ्गः
chattrabhaṅgaḥ
|
छत्त्रभङ्गौ
chattrabhaṅgau
|
छत्त्रभङ्गाः
chattrabhaṅgāḥ
|
| Vocative |
छत्त्रभङ्ग
chattrabhaṅga
|
छत्त्रभङ्गौ
chattrabhaṅgau
|
छत्त्रभङ्गाः
chattrabhaṅgāḥ
|
| Accusative |
छत्त्रभङ्गम्
chattrabhaṅgam
|
छत्त्रभङ्गौ
chattrabhaṅgau
|
छत्त्रभङ्गान्
chattrabhaṅgān
|
| Instrumental |
छत्त्रभङ्गेण
chattrabhaṅgeṇa
|
छत्त्रभङ्गाभ्याम्
chattrabhaṅgābhyām
|
छत्त्रभङ्गैः
chattrabhaṅgaiḥ
|
| Dative |
छत्त्रभङ्गाय
chattrabhaṅgāya
|
छत्त्रभङ्गाभ्याम्
chattrabhaṅgābhyām
|
छत्त्रभङ्गेभ्यः
chattrabhaṅgebhyaḥ
|
| Ablative |
छत्त्रभङ्गात्
chattrabhaṅgāt
|
छत्त्रभङ्गाभ्याम्
chattrabhaṅgābhyām
|
छत्त्रभङ्गेभ्यः
chattrabhaṅgebhyaḥ
|
| Genitive |
छत्त्रभङ्गस्य
chattrabhaṅgasya
|
छत्त्रभङ्गयोः
chattrabhaṅgayoḥ
|
छत्त्रभङ्गाणाम्
chattrabhaṅgāṇām
|
| Locative |
छत्त्रभङ्गे
chattrabhaṅge
|
छत्त्रभङ्गयोः
chattrabhaṅgayoḥ
|
छत्त्रभङ्गेषु
chattrabhaṅgeṣu
|