Sanskrit tools

Sanskrit declension


Declension of छत्त्रभङ्ग chattrabhaṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रभङ्गः chattrabhaṅgaḥ
छत्त्रभङ्गौ chattrabhaṅgau
छत्त्रभङ्गाः chattrabhaṅgāḥ
Vocative छत्त्रभङ्ग chattrabhaṅga
छत्त्रभङ्गौ chattrabhaṅgau
छत्त्रभङ्गाः chattrabhaṅgāḥ
Accusative छत्त्रभङ्गम् chattrabhaṅgam
छत्त्रभङ्गौ chattrabhaṅgau
छत्त्रभङ्गान् chattrabhaṅgān
Instrumental छत्त्रभङ्गेण chattrabhaṅgeṇa
छत्त्रभङ्गाभ्याम् chattrabhaṅgābhyām
छत्त्रभङ्गैः chattrabhaṅgaiḥ
Dative छत्त्रभङ्गाय chattrabhaṅgāya
छत्त्रभङ्गाभ्याम् chattrabhaṅgābhyām
छत्त्रभङ्गेभ्यः chattrabhaṅgebhyaḥ
Ablative छत्त्रभङ्गात् chattrabhaṅgāt
छत्त्रभङ्गाभ्याम् chattrabhaṅgābhyām
छत्त्रभङ्गेभ्यः chattrabhaṅgebhyaḥ
Genitive छत्त्रभङ्गस्य chattrabhaṅgasya
छत्त्रभङ्गयोः chattrabhaṅgayoḥ
छत्त्रभङ्गाणाम् chattrabhaṅgāṇām
Locative छत्त्रभङ्गे chattrabhaṅge
छत्त्रभङ्गयोः chattrabhaṅgayoḥ
छत्त्रभङ्गेषु chattrabhaṅgeṣu