| Singular | Dual | Plural |
Nominativo |
छत्त्रभङ्गः
chattrabhaṅgaḥ
|
छत्त्रभङ्गौ
chattrabhaṅgau
|
छत्त्रभङ्गाः
chattrabhaṅgāḥ
|
Vocativo |
छत्त्रभङ्ग
chattrabhaṅga
|
छत्त्रभङ्गौ
chattrabhaṅgau
|
छत्त्रभङ्गाः
chattrabhaṅgāḥ
|
Acusativo |
छत्त्रभङ्गम्
chattrabhaṅgam
|
छत्त्रभङ्गौ
chattrabhaṅgau
|
छत्त्रभङ्गान्
chattrabhaṅgān
|
Instrumental |
छत्त्रभङ्गेण
chattrabhaṅgeṇa
|
छत्त्रभङ्गाभ्याम्
chattrabhaṅgābhyām
|
छत्त्रभङ्गैः
chattrabhaṅgaiḥ
|
Dativo |
छत्त्रभङ्गाय
chattrabhaṅgāya
|
छत्त्रभङ्गाभ्याम्
chattrabhaṅgābhyām
|
छत्त्रभङ्गेभ्यः
chattrabhaṅgebhyaḥ
|
Ablativo |
छत्त्रभङ्गात्
chattrabhaṅgāt
|
छत्त्रभङ्गाभ्याम्
chattrabhaṅgābhyām
|
छत्त्रभङ्गेभ्यः
chattrabhaṅgebhyaḥ
|
Genitivo |
छत्त्रभङ्गस्य
chattrabhaṅgasya
|
छत्त्रभङ्गयोः
chattrabhaṅgayoḥ
|
छत्त्रभङ्गाणाम्
chattrabhaṅgāṇām
|
Locativo |
छत्त्रभङ्गे
chattrabhaṅge
|
छत्त्रभङ्गयोः
chattrabhaṅgayoḥ
|
छत्त्रभङ्गेषु
chattrabhaṅgeṣu
|