Sanskrit tools

Sanskrit declension


Declension of छत्त्रमुखा chattramukhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रमुखा chattramukhā
छत्त्रमुखे chattramukhe
छत्त्रमुखाः chattramukhāḥ
Vocative छत्त्रमुखे chattramukhe
छत्त्रमुखे chattramukhe
छत्त्रमुखाः chattramukhāḥ
Accusative छत्त्रमुखाम् chattramukhām
छत्त्रमुखे chattramukhe
छत्त्रमुखाः chattramukhāḥ
Instrumental छत्त्रमुखया chattramukhayā
छत्त्रमुखाभ्याम् chattramukhābhyām
छत्त्रमुखाभिः chattramukhābhiḥ
Dative छत्त्रमुखायै chattramukhāyai
छत्त्रमुखाभ्याम् chattramukhābhyām
छत्त्रमुखाभ्यः chattramukhābhyaḥ
Ablative छत्त्रमुखायाः chattramukhāyāḥ
छत्त्रमुखाभ्याम् chattramukhābhyām
छत्त्रमुखाभ्यः chattramukhābhyaḥ
Genitive छत्त्रमुखायाः chattramukhāyāḥ
छत्त्रमुखयोः chattramukhayoḥ
छत्त्रमुखाणाम् chattramukhāṇām
Locative छत्त्रमुखायाम् chattramukhāyām
छत्त्रमुखयोः chattramukhayoḥ
छत्त्रमुखासु chattramukhāsu