| Singular | Dual | Plural |
| Nominative |
छत्त्रमुखा
chattramukhā
|
छत्त्रमुखे
chattramukhe
|
छत्त्रमुखाः
chattramukhāḥ
|
| Vocative |
छत्त्रमुखे
chattramukhe
|
छत्त्रमुखे
chattramukhe
|
छत्त्रमुखाः
chattramukhāḥ
|
| Accusative |
छत्त्रमुखाम्
chattramukhām
|
छत्त्रमुखे
chattramukhe
|
छत्त्रमुखाः
chattramukhāḥ
|
| Instrumental |
छत्त्रमुखया
chattramukhayā
|
छत्त्रमुखाभ्याम्
chattramukhābhyām
|
छत्त्रमुखाभिः
chattramukhābhiḥ
|
| Dative |
छत्त्रमुखायै
chattramukhāyai
|
छत्त्रमुखाभ्याम्
chattramukhābhyām
|
छत्त्रमुखाभ्यः
chattramukhābhyaḥ
|
| Ablative |
छत्त्रमुखायाः
chattramukhāyāḥ
|
छत्त्रमुखाभ्याम्
chattramukhābhyām
|
छत्त्रमुखाभ्यः
chattramukhābhyaḥ
|
| Genitive |
छत्त्रमुखायाः
chattramukhāyāḥ
|
छत्त्रमुखयोः
chattramukhayoḥ
|
छत्त्रमुखाणाम्
chattramukhāṇām
|
| Locative |
छत्त्रमुखायाम्
chattramukhāyām
|
छत्त्रमुखयोः
chattramukhayoḥ
|
छत्त्रमुखासु
chattramukhāsu
|