| Singular | Dual | Plural |
Nominativo |
छत्त्रमुखा
chattramukhā
|
छत्त्रमुखे
chattramukhe
|
छत्त्रमुखाः
chattramukhāḥ
|
Vocativo |
छत्त्रमुखे
chattramukhe
|
छत्त्रमुखे
chattramukhe
|
छत्त्रमुखाः
chattramukhāḥ
|
Acusativo |
छत्त्रमुखाम्
chattramukhām
|
छत्त्रमुखे
chattramukhe
|
छत्त्रमुखाः
chattramukhāḥ
|
Instrumental |
छत्त्रमुखया
chattramukhayā
|
छत्त्रमुखाभ्याम्
chattramukhābhyām
|
छत्त्रमुखाभिः
chattramukhābhiḥ
|
Dativo |
छत्त्रमुखायै
chattramukhāyai
|
छत्त्रमुखाभ्याम्
chattramukhābhyām
|
छत्त्रमुखाभ्यः
chattramukhābhyaḥ
|
Ablativo |
छत्त्रमुखायाः
chattramukhāyāḥ
|
छत्त्रमुखाभ्याम्
chattramukhābhyām
|
छत्त्रमुखाभ्यः
chattramukhābhyaḥ
|
Genitivo |
छत्त्रमुखायाः
chattramukhāyāḥ
|
छत्त्रमुखयोः
chattramukhayoḥ
|
छत्त्रमुखाणाम्
chattramukhāṇām
|
Locativo |
छत्त्रमुखायाम्
chattramukhāyām
|
छत्त्रमुखयोः
chattramukhayoḥ
|
छत्त्रमुखासु
chattramukhāsu
|