Sanskrit tools

Sanskrit declension


Declension of छत्त्रवती chattravatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative छत्त्रवती chattravatī
छत्त्रवत्यौ chattravatyau
छत्त्रवत्यः chattravatyaḥ
Vocative छत्त्रवति chattravati
छत्त्रवत्यौ chattravatyau
छत्त्रवत्यः chattravatyaḥ
Accusative छत्त्रवतीम् chattravatīm
छत्त्रवत्यौ chattravatyau
छत्त्रवतीः chattravatīḥ
Instrumental छत्त्रवत्या chattravatyā
छत्त्रवतीभ्याम् chattravatībhyām
छत्त्रवतीभिः chattravatībhiḥ
Dative छत्त्रवत्यै chattravatyai
छत्त्रवतीभ्याम् chattravatībhyām
छत्त्रवतीभ्यः chattravatībhyaḥ
Ablative छत्त्रवत्याः chattravatyāḥ
छत्त्रवतीभ्याम् chattravatībhyām
छत्त्रवतीभ्यः chattravatībhyaḥ
Genitive छत्त्रवत्याः chattravatyāḥ
छत्त्रवत्योः chattravatyoḥ
छत्त्रवतीनाम् chattravatīnām
Locative छत्त्रवत्याम् chattravatyām
छत्त्रवत्योः chattravatyoḥ
छत्त्रवतीषु chattravatīṣu