| Singular | Dual | Plural |
| Nominative |
छत्त्रवत्
chattravat
|
छत्त्रवती
chattravatī
|
छत्त्रवन्ति
chattravanti
|
| Vocative |
छत्त्रवत्
chattravat
|
छत्त्रवती
chattravatī
|
छत्त्रवन्ति
chattravanti
|
| Accusative |
छत्त्रवत्
chattravat
|
छत्त्रवती
chattravatī
|
छत्त्रवन्ति
chattravanti
|
| Instrumental |
छत्त्रवता
chattravatā
|
छत्त्रवद्भ्याम्
chattravadbhyām
|
छत्त्रवद्भिः
chattravadbhiḥ
|
| Dative |
छत्त्रवते
chattravate
|
छत्त्रवद्भ्याम्
chattravadbhyām
|
छत्त्रवद्भ्यः
chattravadbhyaḥ
|
| Ablative |
छत्त्रवतः
chattravataḥ
|
छत्त्रवद्भ्याम्
chattravadbhyām
|
छत्त्रवद्भ्यः
chattravadbhyaḥ
|
| Genitive |
छत्त्रवतः
chattravataḥ
|
छत्त्रवतोः
chattravatoḥ
|
छत्त्रवताम्
chattravatām
|
| Locative |
छत्त्रवति
chattravati
|
छत्त्रवतोः
chattravatoḥ
|
छत्त्रवत्सु
chattravatsu
|