Sanskrit tools

Sanskrit declension


Declension of छत्त्रवत् chattravat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative छत्त्रवत् chattravat
छत्त्रवती chattravatī
छत्त्रवन्ति chattravanti
Vocative छत्त्रवत् chattravat
छत्त्रवती chattravatī
छत्त्रवन्ति chattravanti
Accusative छत्त्रवत् chattravat
छत्त्रवती chattravatī
छत्त्रवन्ति chattravanti
Instrumental छत्त्रवता chattravatā
छत्त्रवद्भ्याम् chattravadbhyām
छत्त्रवद्भिः chattravadbhiḥ
Dative छत्त्रवते chattravate
छत्त्रवद्भ्याम् chattravadbhyām
छत्त्रवद्भ्यः chattravadbhyaḥ
Ablative छत्त्रवतः chattravataḥ
छत्त्रवद्भ्याम् chattravadbhyām
छत्त्रवद्भ्यः chattravadbhyaḥ
Genitive छत्त्रवतः chattravataḥ
छत्त्रवतोः chattravatoḥ
छत्त्रवताम् chattravatām
Locative छत्त्रवति chattravati
छत्त्रवतोः chattravatoḥ
छत्त्रवत्सु chattravatsu