| Singular | Dual | Plural |
| Nominativo |
छत्त्रवत्
chattravat
|
छत्त्रवती
chattravatī
|
छत्त्रवन्ति
chattravanti
|
| Vocativo |
छत्त्रवत्
chattravat
|
छत्त्रवती
chattravatī
|
छत्त्रवन्ति
chattravanti
|
| Acusativo |
छत्त्रवत्
chattravat
|
छत्त्रवती
chattravatī
|
छत्त्रवन्ति
chattravanti
|
| Instrumental |
छत्त्रवता
chattravatā
|
छत्त्रवद्भ्याम्
chattravadbhyām
|
छत्त्रवद्भिः
chattravadbhiḥ
|
| Dativo |
छत्त्रवते
chattravate
|
छत्त्रवद्भ्याम्
chattravadbhyām
|
छत्त्रवद्भ्यः
chattravadbhyaḥ
|
| Ablativo |
छत्त्रवतः
chattravataḥ
|
छत्त्रवद्भ्याम्
chattravadbhyām
|
छत्त्रवद्भ्यः
chattravadbhyaḥ
|
| Genitivo |
छत्त्रवतः
chattravataḥ
|
छत्त्रवतोः
chattravatoḥ
|
छत्त्रवताम्
chattravatām
|
| Locativo |
छत्त्रवति
chattravati
|
छत्त्रवतोः
chattravatoḥ
|
छत्त्रवत्सु
chattravatsu
|