| Singular | Dual | Plural |
| Nominative |
छत्त्रवती
chattravatī
|
छत्त्रवत्यौ
chattravatyau
|
छत्त्रवत्यः
chattravatyaḥ
|
| Vocative |
छत्त्रवति
chattravati
|
छत्त्रवत्यौ
chattravatyau
|
छत्त्रवत्यः
chattravatyaḥ
|
| Accusative |
छत्त्रवतीम्
chattravatīm
|
छत्त्रवत्यौ
chattravatyau
|
छत्त्रवतीः
chattravatīḥ
|
| Instrumental |
छत्त्रवत्या
chattravatyā
|
छत्त्रवतीभ्याम्
chattravatībhyām
|
छत्त्रवतीभिः
chattravatībhiḥ
|
| Dative |
छत्त्रवत्यै
chattravatyai
|
छत्त्रवतीभ्याम्
chattravatībhyām
|
छत्त्रवतीभ्यः
chattravatībhyaḥ
|
| Ablative |
छत्त्रवत्याः
chattravatyāḥ
|
छत्त्रवतीभ्याम्
chattravatībhyām
|
छत्त्रवतीभ्यः
chattravatībhyaḥ
|
| Genitive |
छत्त्रवत्याः
chattravatyāḥ
|
छत्त्रवत्योः
chattravatyoḥ
|
छत्त्रवतीनाम्
chattravatīnām
|
| Locative |
छत्त्रवत्याम्
chattravatyām
|
छत्त्रवत्योः
chattravatyoḥ
|
छत्त्रवतीषु
chattravatīṣu
|