Sanskrit tools

Sanskrit declension


Declension of छत्त्रातिच्छत्त्र chattrāticchattra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रातिच्छत्त्रः chattrāticchattraḥ
छत्त्रातिच्छत्त्रौ chattrāticchattrau
छत्त्रातिच्छत्त्राः chattrāticchattrāḥ
Vocative छत्त्रातिच्छत्त्र chattrāticchattra
छत्त्रातिच्छत्त्रौ chattrāticchattrau
छत्त्रातिच्छत्त्राः chattrāticchattrāḥ
Accusative छत्त्रातिच्छत्त्रम् chattrāticchattram
छत्त्रातिच्छत्त्रौ chattrāticchattrau
छत्त्रातिच्छत्त्रान् chattrāticchattrān
Instrumental छत्त्रातिच्छत्त्रेण chattrāticchattreṇa
छत्त्रातिच्छत्त्राभ्याम् chattrāticchattrābhyām
छत्त्रातिच्छत्त्रैः chattrāticchattraiḥ
Dative छत्त्रातिच्छत्त्राय chattrāticchattrāya
छत्त्रातिच्छत्त्राभ्याम् chattrāticchattrābhyām
छत्त्रातिच्छत्त्रेभ्यः chattrāticchattrebhyaḥ
Ablative छत्त्रातिच्छत्त्रात् chattrāticchattrāt
छत्त्रातिच्छत्त्राभ्याम् chattrāticchattrābhyām
छत्त्रातिच्छत्त्रेभ्यः chattrāticchattrebhyaḥ
Genitive छत्त्रातिच्छत्त्रस्य chattrāticchattrasya
छत्त्रातिच्छत्त्रयोः chattrāticchattrayoḥ
छत्त्रातिच्छत्त्राणाम् chattrāticchattrāṇām
Locative छत्त्रातिच्छत्त्रे chattrāticchattre
छत्त्रातिच्छत्त्रयोः chattrāticchattrayoḥ
छत्त्रातिच्छत्त्रेषु chattrāticchattreṣu