| Singular | Dual | Plural |
Nominativo |
छत्त्रातिच्छत्त्रः
chattrāticchattraḥ
|
छत्त्रातिच्छत्त्रौ
chattrāticchattrau
|
छत्त्रातिच्छत्त्राः
chattrāticchattrāḥ
|
Vocativo |
छत्त्रातिच्छत्त्र
chattrāticchattra
|
छत्त्रातिच्छत्त्रौ
chattrāticchattrau
|
छत्त्रातिच्छत्त्राः
chattrāticchattrāḥ
|
Acusativo |
छत्त्रातिच्छत्त्रम्
chattrāticchattram
|
छत्त्रातिच्छत्त्रौ
chattrāticchattrau
|
छत्त्रातिच्छत्त्रान्
chattrāticchattrān
|
Instrumental |
छत्त्रातिच्छत्त्रेण
chattrāticchattreṇa
|
छत्त्रातिच्छत्त्राभ्याम्
chattrāticchattrābhyām
|
छत्त्रातिच्छत्त्रैः
chattrāticchattraiḥ
|
Dativo |
छत्त्रातिच्छत्त्राय
chattrāticchattrāya
|
छत्त्रातिच्छत्त्राभ्याम्
chattrāticchattrābhyām
|
छत्त्रातिच्छत्त्रेभ्यः
chattrāticchattrebhyaḥ
|
Ablativo |
छत्त्रातिच्छत्त्रात्
chattrāticchattrāt
|
छत्त्रातिच्छत्त्राभ्याम्
chattrāticchattrābhyām
|
छत्त्रातिच्छत्त्रेभ्यः
chattrāticchattrebhyaḥ
|
Genitivo |
छत्त्रातिच्छत्त्रस्य
chattrāticchattrasya
|
छत्त्रातिच्छत्त्रयोः
chattrāticchattrayoḥ
|
छत्त्रातिच्छत्त्राणाम्
chattrāticchattrāṇām
|
Locativo |
छत्त्रातिच्छत्त्रे
chattrāticchattre
|
छत्त्रातिच्छत्त्रयोः
chattrāticchattrayoḥ
|
छत्त्रातिच्छत्त्रेषु
chattrāticchattreṣu
|