| Singular | Dual | Plural |
| Nominative |
छत्त्रातिच्छत्त्रा
chattrāticchattrā
|
छत्त्रातिच्छत्त्रे
chattrāticchattre
|
छत्त्रातिच्छत्त्राः
chattrāticchattrāḥ
|
| Vocative |
छत्त्रातिच्छत्त्रे
chattrāticchattre
|
छत्त्रातिच्छत्त्रे
chattrāticchattre
|
छत्त्रातिच्छत्त्राः
chattrāticchattrāḥ
|
| Accusative |
छत्त्रातिच्छत्त्राम्
chattrāticchattrām
|
छत्त्रातिच्छत्त्रे
chattrāticchattre
|
छत्त्रातिच्छत्त्राः
chattrāticchattrāḥ
|
| Instrumental |
छत्त्रातिच्छत्त्रया
chattrāticchattrayā
|
छत्त्रातिच्छत्त्राभ्याम्
chattrāticchattrābhyām
|
छत्त्रातिच्छत्त्राभिः
chattrāticchattrābhiḥ
|
| Dative |
छत्त्रातिच्छत्त्रायै
chattrāticchattrāyai
|
छत्त्रातिच्छत्त्राभ्याम्
chattrāticchattrābhyām
|
छत्त्रातिच्छत्त्राभ्यः
chattrāticchattrābhyaḥ
|
| Ablative |
छत्त्रातिच्छत्त्रायाः
chattrāticchattrāyāḥ
|
छत्त्रातिच्छत्त्राभ्याम्
chattrāticchattrābhyām
|
छत्त्रातिच्छत्त्राभ्यः
chattrāticchattrābhyaḥ
|
| Genitive |
छत्त्रातिच्छत्त्रायाः
chattrāticchattrāyāḥ
|
छत्त्रातिच्छत्त्रयोः
chattrāticchattrayoḥ
|
छत्त्रातिच्छत्त्राणाम्
chattrāticchattrāṇām
|
| Locative |
छत्त्रातिच्छत्त्रायाम्
chattrāticchattrāyām
|
छत्त्रातिच्छत्त्रयोः
chattrāticchattrayoḥ
|
छत्त्रातिच्छत्त्रासु
chattrāticchattrāsu
|