Sanskrit tools

Sanskrit declension


Declension of छत्त्रातिच्छत्त्रा chattrāticchattrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रातिच्छत्त्रा chattrāticchattrā
छत्त्रातिच्छत्त्रे chattrāticchattre
छत्त्रातिच्छत्त्राः chattrāticchattrāḥ
Vocative छत्त्रातिच्छत्त्रे chattrāticchattre
छत्त्रातिच्छत्त्रे chattrāticchattre
छत्त्रातिच्छत्त्राः chattrāticchattrāḥ
Accusative छत्त्रातिच्छत्त्राम् chattrāticchattrām
छत्त्रातिच्छत्त्रे chattrāticchattre
छत्त्रातिच्छत्त्राः chattrāticchattrāḥ
Instrumental छत्त्रातिच्छत्त्रया chattrāticchattrayā
छत्त्रातिच्छत्त्राभ्याम् chattrāticchattrābhyām
छत्त्रातिच्छत्त्राभिः chattrāticchattrābhiḥ
Dative छत्त्रातिच्छत्त्रायै chattrāticchattrāyai
छत्त्रातिच्छत्त्राभ्याम् chattrāticchattrābhyām
छत्त्रातिच्छत्त्राभ्यः chattrāticchattrābhyaḥ
Ablative छत्त्रातिच्छत्त्रायाः chattrāticchattrāyāḥ
छत्त्रातिच्छत्त्राभ्याम् chattrāticchattrābhyām
छत्त्रातिच्छत्त्राभ्यः chattrāticchattrābhyaḥ
Genitive छत्त्रातिच्छत्त्रायाः chattrāticchattrāyāḥ
छत्त्रातिच्छत्त्रयोः chattrāticchattrayoḥ
छत्त्रातिच्छत्त्राणाम् chattrāticchattrāṇām
Locative छत्त्रातिच्छत्त्रायाम् chattrāticchattrāyām
छत्त्रातिच्छत्त्रयोः chattrāticchattrayoḥ
छत्त्रातिच्छत्त्रासु chattrāticchattrāsu