| Singular | Dual | Plural |
Nominativo |
छत्त्रातिच्छत्त्रा
chattrāticchattrā
|
छत्त्रातिच्छत्त्रे
chattrāticchattre
|
छत्त्रातिच्छत्त्राः
chattrāticchattrāḥ
|
Vocativo |
छत्त्रातिच्छत्त्रे
chattrāticchattre
|
छत्त्रातिच्छत्त्रे
chattrāticchattre
|
छत्त्रातिच्छत्त्राः
chattrāticchattrāḥ
|
Acusativo |
छत्त्रातिच्छत्त्राम्
chattrāticchattrām
|
छत्त्रातिच्छत्त्रे
chattrāticchattre
|
छत्त्रातिच्छत्त्राः
chattrāticchattrāḥ
|
Instrumental |
छत्त्रातिच्छत्त्रया
chattrāticchattrayā
|
छत्त्रातिच्छत्त्राभ्याम्
chattrāticchattrābhyām
|
छत्त्रातिच्छत्त्राभिः
chattrāticchattrābhiḥ
|
Dativo |
छत्त्रातिच्छत्त्रायै
chattrāticchattrāyai
|
छत्त्रातिच्छत्त्राभ्याम्
chattrāticchattrābhyām
|
छत्त्रातिच्छत्त्राभ्यः
chattrāticchattrābhyaḥ
|
Ablativo |
छत्त्रातिच्छत्त्रायाः
chattrāticchattrāyāḥ
|
छत्त्रातिच्छत्त्राभ्याम्
chattrāticchattrābhyām
|
छत्त्रातिच्छत्त्राभ्यः
chattrāticchattrābhyaḥ
|
Genitivo |
छत्त्रातिच्छत्त्रायाः
chattrāticchattrāyāḥ
|
छत्त्रातिच्छत्त्रयोः
chattrāticchattrayoḥ
|
छत्त्रातिच्छत्त्राणाम्
chattrāticchattrāṇām
|
Locativo |
छत्त्रातिच्छत्त्रायाम्
chattrāticchattrāyām
|
छत्त्रातिच्छत्त्रयोः
chattrāticchattrayoḥ
|
छत्त्रातिच्छत्त्रासु
chattrāticchattrāsu
|