Sanskrit tools

Sanskrit declension


Declension of छत्त्रक chattraka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छत्त्रकः chattrakaḥ
छत्त्रकौ chattrakau
छत्त्रकाः chattrakāḥ
Vocative छत्त्रक chattraka
छत्त्रकौ chattrakau
छत्त्रकाः chattrakāḥ
Accusative छत्त्रकम् chattrakam
छत्त्रकौ chattrakau
छत्त्रकान् chattrakān
Instrumental छत्त्रकेण chattrakeṇa
छत्त्रकाभ्याम् chattrakābhyām
छत्त्रकैः chattrakaiḥ
Dative छत्त्रकाय chattrakāya
छत्त्रकाभ्याम् chattrakābhyām
छत्त्रकेभ्यः chattrakebhyaḥ
Ablative छत्त्रकात् chattrakāt
छत्त्रकाभ्याम् chattrakābhyām
छत्त्रकेभ्यः chattrakebhyaḥ
Genitive छत्त्रकस्य chattrakasya
छत्त्रकयोः chattrakayoḥ
छत्त्रकाणाम् chattrakāṇām
Locative छत्त्रके chattrake
छत्त्रकयोः chattrakayoḥ
छत्त्रकेषु chattrakeṣu