| Singular | Dual | Plural |
Nominativo |
छत्त्रकः
chattrakaḥ
|
छत्त्रकौ
chattrakau
|
छत्त्रकाः
chattrakāḥ
|
Vocativo |
छत्त्रक
chattraka
|
छत्त्रकौ
chattrakau
|
छत्त्रकाः
chattrakāḥ
|
Acusativo |
छत्त्रकम्
chattrakam
|
छत्त्रकौ
chattrakau
|
छत्त्रकान्
chattrakān
|
Instrumental |
छत्त्रकेण
chattrakeṇa
|
छत्त्रकाभ्याम्
chattrakābhyām
|
छत्त्रकैः
chattrakaiḥ
|
Dativo |
छत्त्रकाय
chattrakāya
|
छत्त्रकाभ्याम्
chattrakābhyām
|
छत्त्रकेभ्यः
chattrakebhyaḥ
|
Ablativo |
छत्त्रकात्
chattrakāt
|
छत्त्रकाभ्याम्
chattrakābhyām
|
छत्त्रकेभ्यः
chattrakebhyaḥ
|
Genitivo |
छत्त्रकस्य
chattrakasya
|
छत्त्रकयोः
chattrakayoḥ
|
छत्त्रकाणाम्
chattrakāṇām
|
Locativo |
छत्त्रके
chattrake
|
छत्त्रकयोः
chattrakayoḥ
|
छत्त्रकेषु
chattrakeṣu
|